% Text title            : Avadhuta Gita
% Author                : Rishi Dattatreya
% Language              : Sanskrit
% Subject               : philosophy
% Description/comments  : A classic poem of Absolute Non-Dual 
Philosophy
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi

\engtitle{.. Avadhuta Gita ..}
\itxtitle{.. avadhuuta giitaa ..}

 
Well, avadhuuta-giitaa is one of the kewlest 
Sanskrit texts we have encountered for quite
some time. Individual words are rather easy 
to "find". Here is a sample:

ईश्वरानुग्रहादेव पुंसामद्वैतवासना .
महद्भयपरित्राणाद्विप्राणामुपजायते .. 1..
[ईशवर-अनुग्रहाद्-एव पुंसाम् अद्वैत-वासना
महद्-भय-परित्राणाद् विप्राणाम् उपजायते]

येनेदं पूरितं सर्वमात्मनैवाअत्मनात्मनि .
[yena;idaM पूरितं सर्वम्  (??)aatmanaa;eva-आत्मना-आत्मनि(??)]
निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् .. 2..
[निराकारं कथं वन्दे hi;abhinnaM शिवम् अव्ययम्.]

पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् .
कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः .. 3..
[pańca-भूत-आत्मकं विश्वं मरीचि-जल-सन्निभम्
कस्य-api;aho नमस् कुर्याम् अहम् एको nirańjanaH]

आत्मैव केवलं सर्वं भेदाभेदो न विद्यते .
अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे .. 4..
[aatmaa;eva केवलं सर्वं भेद-अभेदो न विद्यते
अस्ति न-अस्ति कथं ब्रूयां विस्मयः प्रतिभाति मे]

वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च .
अहमात्मा निराकारः सर्वव्यापी स्वभावतः .. 5..

यो वै सर्वात्मको देवो निष्कलो गगनोपमः .
स्वभावनिर्मलः शुद्धः स एवायं न संशयः .. 6..
[यो वै सर्व-आत्मको देवो niSkalo gagana;upamaH(?)
स्वभाव-निर्मलः शुद्धः स एव अयं न संशयः] 

अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः .
सुखं दुःखं न जानामि कथं कस्यापि वर्तते .. 7..
न मानसं कर्म शुभाशुभं मे
     न कायिकं कर्म शुभाशुभं मे .
न वाचिकं कर्म शुभाशुभं मे
     ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् .. 8..
मनो वै गगनाकारं मनो वै सर्वतोमुखम् .
मनोऽतीतं मनः सर्वं न मनः परमार्थतः .. 9..
अहमेकमिदं सर्वं व्योमातीतं निरन्तरम् .
पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम् .. 10..
त्वमेवमेकं हि कथं न बुध्यसे
     समं हि सर्वेषु विमृष्टमव्ययम् .
सदोदितोऽसि त्वमखण्डितः प्रभो
     दिवा च नक्तं च कथं हि मन्यसे .. 11..
आत्मानं सततं विद्धि सर्वत्रैकं निरन्तरम् .
अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम् .. 12..
न जातो न मृतोऽसि त्वं न ते देहः कदाचन .
सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः .. 13..
स बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा .
इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् .. 14..
संयोगश्च वियोगश्च वर्तते न च ते न मे .
न त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम् .. 15..
शब्दादिपञ्चकस्यास्य नैवासि त्वं न ते पुनः .
त्वमेव परमं तत्त्वमतः किं परितप्यसे .. 16..
जन्म मृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ .
कथं रोदिषि रे वत्स नामरूपं न ते न मे .. 17..
अहो चित्त कथं भ्रान्तः प्रधावसि पिशाचवत् .
अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव .. 18..
त्वमेव तत्त्वं हि विकारवर्जितं
     निष्कम्पमेकं हि विमोक्षविग्रहम् .
न ते च रागो ह्यथवा विरागः
     कथं हि सन्तप्यसि कामकामतः .. 19..
वदन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् .
अशरीरं समं तत्त्वं तन्मां विद्धि न संशयः .. 20..
साकारमनृतं विद्धि निराकारं निरन्तरम् .
एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः .. 21..
एकमेव समं तत्त्वं वदन्ति हि विपश्चितः .
रागत्यागात्पुनश्चित्तमेकानेकं न विद्यते .. 22..
अनात्मरूपं च कथं समाधि\-
     रात्मस्वरूपं च कथं समाधिः .
अस्तीति नास्तीति कथं समाधि\-
     र्मोक्षस्वरूपं यदि सर्वमेकम् .. 23..
विशुद्धोऽसि समं तत्त्वं विदेहस्त्वमजोऽव्ययः .
जानामीह न जानामीत्यात्मानं मन्यसे कथम् .. 24..
तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः .
नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम् .. 25..
आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम् .
ध्याता ध्यानं न ते चित्तं निर्लज्जं ध्यायते कथम् .. 
26..
शिवं न जानामि कथं वदामि






To subscribe, send a message to:
[EMAIL PROTECTED]

Or go to: 
http://groups.yahoo.com/group/FairfieldLife/
and click 'Join This Group!' 
Yahoo! Groups Links

<*> To visit your group on the web, go to:
    http://groups.yahoo.com/group/FairfieldLife/

<*> To unsubscribe from this group, send an email to:
    [EMAIL PROTECTED]

<*> Your use of Yahoo! Groups is subject to:
    http://docs.yahoo.com/info/terms/
 



Reply via email to