Brihadaranyaka Upanishad, V, 12

 annam brahma ity eka ahuh, tan na tatha, puyati va annam rte pranat; 
 prano brahma ity eka ahuh, tan na tatha, susyati vai prana rte’ nnat, ete ha 
 tv eva devate, ekadhabhuyam bhutva, paramatam gacchatah tadd ha 
 smaha pratrdah pitaram, kim svid 
 evaivam viduse sadhu kuryam, kim 
 evasma asadhu kuryam iti. sa ha smah
 a panina: ma pratrda, kas tv enayor 
 ekadha bhuyam bhutva paramatam gacch
 atiti. tasma u haitad uvaca; vi, 
 iti; annam vai vi; anne himani sarvan
 i bhutani vistani; ram iti prano vai 
 ram, prane himani sarvani bhutani ra
 mante; sarvani ha va asmin bhutani 
 visanti, sarvani bhutani ramante, ya evam veda. 

Reply via email to