MU, mantra 7, itx: 

 nAntaHpraj~naM na bahiShpraj~naM nobhayataHpraj~naM na praj~nAnaghanaM na 
praj~naM nApraj~nam.h | adR^iShTamavyavahAryamagrAhyamalakShaNaM
achintyamavyapadeshyamekAtmapratyayasAraM prapa~nchopashamaM
shAntaM shivamadvaitaM chaturthaM manyante sa AtmA sa vij~neyaH ..
 "Simplified":
 

 na antaH-prajñaM na bahiS-prajñaM nobhayataH*-prajñaM na prajñaana-ghanaM na 
prajñaM na aprajñam | adRSTam avyavahaaryam agraahyam alakSaNaM achintyam 
avyapadeshyam eka-aatma-pratyaya-saaraM prapañchopashamaM** shaantaM shivam 
advaitaM chaturthaM manyante sa aatmaa sa vijñeyaH ..

 * na + ubhayataH

 ** prapañcha+upashamaM
 

 devanaagarii:
 

 नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं
न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं
अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं
शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥
 

 

  

Reply via email to