Perhaps ishopaniSat (iisha upanishad) describes quantum entanglement in the 5th 
shloka(?): 

 तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ 5॥
 Attempt at sandhi vigraha:
 

 tat ejati tat na ejati tat duure tat u antike |
 तत् अन्तः अस्य सर्वस्य तत् उ सर्वस्य अस्य बाह्यतः ॥ 5॥
 

 5. That  moves,  yet  moves  not.  That  is  far,  and  yet  That  is  near. 
That  is  within everything,  yet  also  outside  everything. 



Reply via email to