The phonetic/phonemic sequence 'o-m' appears over 200 times
in the 1st maNDala of Rgveda, but not even once as a syllable.

By far the most instances are in the word 'soma' (so-ma), and
its oblique case (e.g. locative singular: some). Also
'stoma' and 'goma' are quite common...

A त्वेता\` नि षी\'द\`तेन्द्र\'म\`भि प्र गा\'यत ।
सखा\'य\` स्तोम\'वाहसः ॥ 1\.005\.01
पु\`रू\`तम\'M पुरू\`णामीशा\'न\`M वार्या\'णाम् ।
इन्द्र\`M सोमे\` सचा\' सु\`ते ॥ 1\.005\.02
स घा\' नो\` योग\` आ भु\'व\`त्स रा\`ये स पुर\'ंध्याम् ।
गम\`द्वाजे\'भि\`रा स न\'H ॥ 1\.005\.03
यस्य\' स\`ंस्थे न वृ\`ण्वते\` हरी\' स\`मत्सु\` शत्र\'वः ।
तस्मा\` इन्द्रा\'य गायत ॥ 1\.005\.04
सु\`त\`पाव्ने\' सु\`ता i\`मे शुच\'यो यन्ति वी\`तये\' |
सोमा\'सो\` दध्या\'शिरः ॥ 1\.005\.05
त्वं सु\`तस्य\' पी\`तये\' स\`द्यो वृ\`द्धो a\'जायथाः ।
इन्द्र\` ज्यैष्ठ्या\'य सुक्रतो ॥ 1\.005\.06
A त्वा\' विशन्त्वा\`शव\`H सोमा\'स इन्द्र गिर्वणः ।
शं ते\' सन्तु\` प्रचे\'तसे ॥ 1\.005\.07
त्वां स्तोमा\' अवीवृध\`न्त्वामु\`क्था श\'तक्रतो ।
त्वां व\'र्धन्तु नो\` गिर\'H ॥ 1\.005\.08
अक्षि\'तोतिः सनेदि\`मं वाज\`मिन्द्र\'H सह\`स्रिण\'m ।
यस्मि\`न्विश्वा\'नि\` पौंस्या\' ॥ 1\.005\.09
मा नो\` मर्ता\' a\`भि द्रु\'हन्त\`नूना\'मिन्द्र गिर्वणः ।
ईशा\'नो यवया व\`धम् ॥ 1\.005\.10

Reply via email to