Here's raamakrishna -viloma-kaavyam 
by DaivajñapaNDita suurya-kavi

Read "normally" it's about Krishna (kRSNa),
read from the end to the beginning, about Raama.
Note that the "palindrome" reading should
be done by(?) syllables, not by letters.



तं भूसुतामुक्तिमुदारहासं 
वन्दे यतो भव्यभवं दयाश्रीः ।
श्रीयादवं भव्यभतोयदेवं 
संहारदामुक्तिमुतासुभूतम् ॥ 1॥
\smallskip

चिरं विरंचिर्न चिरं विरंचिः 
saakaarataa satyasataarakaa saa |
saakaarataa satyasatyasataarakaa saa 
चिरं विरंचिर्न चिरं विरंचिः ॥ 2॥
\smallskip

taamasiityasati satyasiimataa 
maayayaakshamasamakshayaayamaa |
maayayaakshasamakshayaayamaa 
taamasiityasati satyasiimataa || 3||
\smallskip

kaa taapaghnii taarakaadyaa vipaapaa 
त्रेधा विद्या नोष्णकृत्यं निवासे । 
सेवा नित्यं कृष्णनोद्या विधात्रे 
paapaavidyaakaarataaghnii pataakaa || 4||
\smallskip

shriiraamato madhyamatodi yena
धीरोऽनिशं वश्यवतीवराद्वा
द्वारावतीवश्यवशं निरोधी
नयेदितो मध्यमतोऽमरा श्रीः ॥ 5॥
\smallskip

कौशिके त्रितपसि क्षरव्रती
yo.adadaad.advitanayasvamaaturam.h |
रन्तुमास्वयन तद्विदादयोऽ
tiivrarakshasi patatrikeshikau || 6||
\smallskip

lambaadharoru trayalambanaase 
त्वं याहि याहि क्षरमागताज्ञा ।
ज्ञातागमा रक्ष हि याहि या त्वं
सेना बलं यत्र रुरोध बालम् ॥ 7॥
\smallskip

लङ्कायना नित्यगमा धवाशा
साकं तयानुन्नयमानुकारा ।
राकानुमा यन्ननु यातकंसा
शावाधमागत्य निनाय कालम् ॥ 8॥
\smallskip

गाधिजाध्वरवैरा ये
तेऽतीता रक्षसा मताः ।
तामसाक्षरतातीते
ये रावैरध्वजाधिगाः ॥ 9॥
\smallskip

taavadeva dayaa deve
yaage yaavadavaasanaa |
naasavaadavayaa geyaa
vede yaadavadevataa || 10||
\smallskip

सभास्वये भग्नमनेन चापं 
कीनाशतानद्धरुषा शिलाशैः ।
शैलाशिषारुद्धनताशनाकी
पञ्चानने मग्नभये स्वभासः ॥ 11॥
\smallskip

न वेद यामक्षरभामसीतां
का तारका विष्णुजितेऽविवादे ।
देवाविते जिष्णुविकारता का
तां सीमभारक्षमयादवेन ॥ 12॥
\smallskip

तीव्रगोरन्वयत्रार्यो
वैदेहीमनसो मतः ।
tamaso na mahiidevai\-
ryaatraayanvaragovratii || 13||
\smallskip

वेद या पद्मसदनं
saadhaaraavatataara maa |
maarataa tava raadhaa saa
nanda sadmapa yaadave || 14||
\smallskip

शैवतो हननेऽरोधी
यो देवेषु नृपोत्सवः ।
वत्सपो नृषु वेदे यो
धीरोऽनेन हतोऽवशैः ॥ 15॥
\smallskip

नागोपगोऽसि क्षर मे पिनाकेऽ
नायोऽजने धर्मधनेन दानम् ।
nandaanane dharmadhane jayo naa
केनापि मे रक्षसि गोपगो नः ॥ 16॥
\smallskip

tataana daama pramadaa padaaya
neme ruchaamasvanasundaraakshii |
क्षीरादसुं न स्वमचारु मेने
यदाप दाम प्रमदा नतातः ॥ 17॥
\smallskip

तामितो मत्तसूत्रामा
शापादेष विगानताम् ।
तां नगाविषदेऽपाशा
मात्रासूत्तमतो मिता ॥ 18॥
\smallskip

नासावद्यापत्रपाज्ञाविनोदी
धीरोऽनुत्या सस्मितोऽद्याविगीत्या ।
त्यागी विद्यातोऽस्मि सत्त्यानुरोधी
दीनोऽविज्ञा पात्रपद्यावसाना ॥ 19॥
\smallskip

संभावितं भिक्षुरगादगारं
याताधिराप स्वनघाजवंशः ।
शवं जघान स्वपराधिताया
रङ्गादगारक्षुभितं विभासम् ॥ 20॥
\smallskip

तयातितारस्वनयागतं मा
लोकापवादद्वितयं पिनाके ।
केनापि यं तद्विदवाप कालो
मातंगयानस्वरतातियातः ॥ 21॥
\smallskip

शवेऽविदा चित्रकुरङ्गमाला
पञ्चावटीनर्म न रोचते वा ।
वातेऽचरो नर्मनटीव चापं
लामागरं कुत्रचिदाविवेश ॥ 22॥
\smallskip

नेह वा क्षिपसि पक्षिकंधरा
maalinii svamatamatta duuyate |
te yaduuttamatama svaniilamaa\-
राधकं क्षिपसि पक्षिवाहने ॥ 23॥
\smallskip

वनान्तयानस्वणुवेदनासु
योषामृतेऽरण्यगताविरोधी ।
धीरोऽवितागण्यरते मृषा यो
सुनादवेणुस्वनयातनां वः ॥ 24॥
\smallskip

किं नु तोयरसा पम्पा
na sevaa niyatena vai |
vainateyanivaasena
पापं सारयतो नु किम् ॥ 25॥
\smallskip

स नतातपहा तेन
स्वं शेनाविहितागसम् ।
संगताहिविनाशे स्वं
नेतेहाप ततान सः ॥ 26॥
\smallskip

कपितालविभागेन
योषादोऽनुनयेन  सः ।
sa naye nanu doshhaayo
नगे भाविलतापिकः ॥ 27॥
\smallskip

ते सभा प्रकपिवर्णमालिका 
naalpakaprasaramabhrakalpitaa |
taalpikabhramarasaprakalpanaa 
कालिमर्णव पिक प्रभासते ॥ 28॥
\smallskip

रावणेऽक्षिपतनत्रपानते
नाल्पकभ्रमणमक्रमातुरम् ।
रन्तुमाक्रमणमभ्रकल्पना
तेन पात्रनतपक्षिणे वरा ॥ 29॥
\smallskip

दैवे योगे सेवादानं
शङ्का नाये लङ्कायाने ।
नेयाकालं येनाकाशं
नन्दावासे गेयो वेदैः ॥ 30॥
\smallskip

शङ्कावज्ञानुत्वनुज्ञावकाशं
yaane nadyaamugramudyaananeyaa |
yaane nadyaamugramudyaananeyaa
शंकावज्ञानुत्वनुज्ञावकाशम् ॥ 31॥
\smallskip

वा दिदेश द्विसीतायां
यं पाथोयनसेतवे ।
वैतसेन यथोपायं
yantaasiid.avishade दिवा || 32||
\smallskip

वायुजोऽनुमतो नेमे
संग्रामेऽरवितोऽह्नि वः ।
वह्नितो विरमे ग्रासं
मेनेऽतोऽमनुजो युवा ॥ 33॥
\smallskip

kshataaya maa yatra raghoritaayu\-
रङ्कानुगानन्यवयोऽयनानि ।
निनाय यो वन्यनगानुकारं
युतारिघोरत्रयमायताक्षः ॥ 34॥
\smallskip

तारके रिपुराप श्री\-
रुचा दाससुतान्वितः ।
tanvitaasu sadaachaaru
shriipuraa puri ke rataa || 35||
\smallskip


लङ्का रङ्कांगराध्यासं
yaane meyaa kaaraavyaase |
sevyaa raakaa yaame neyaa
संध्यारागाकारं कालम् ॥ 36॥
\medskip


|| इति श्रीदैवज्ञपण्डित सूर्यकवि विरचितं\\
विलोमाक्षररामकृष्णकाव्यं समाप्तम् ॥



Reply via email to